Monday 20 January 2014

सूक्त - 55

[ऋषि- बृहदुक्थ वामदेव । देवता- इन्द्र । छन्द- त्रिष्टुप् ।]

9351
दूरे  तन्नाम  गुह्यं  पराचैर्यत्त्वा  भीते  अह्वयेतां  वयोधै ।
उदस्तभ्ना:पृथिवीं द्यामभीके भ्रातुःपुत्रान्मघवन्तित्विषाणः॥1॥

परमेश्वर  पावन  रहस्य  है  विरले  ही  उन्हें  जानते  हैं ।
वह प्रभु ही सबका आश्रय है ज्ञानी उनको पहचानते हैं॥1॥

9352
महत्तन्नाम  गुह्यं  पुरुस्पृग्येन  भूतं  जनयो  येन  भव्यम् ।
प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रिया: समविशन्त पञ्च॥2॥

हे  परमेश्वर  हे  परम - मित्र  तुझमें  अद्भुत  आकर्षण  है ।
गत-आगत के तुम्हीं सृजेता तुम्हें कोटिशः अभिवादन है॥2॥

9353
आ  रोदसी  अपृणादोत  मध्यं  पञ्च  देवॉ  ऋतुशः सप्तसप्त ।
चतुस्त्रिंशता  पुरुधा  वि चष्टे सरूपेण  ज्योतिषा विव्रतेन ॥3॥

परमेश्वर  ने  ही  पञ्च भूत  उनचास  पवन  को  रूप  दिया ।
चौतीस देव सम तेजस्वी प्रभु ने विभिन्न अवतार लिया ॥3॥

9354
यदुष  औच्छः प्रथमा  विभानामजनयो  येन  पुष्टस्य पुष्टम् ।
यते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥4॥

सूरज  के  आने  के  पहले  मुस्काती  हुई  ऊषा  आती  है ।
ऊर्ध्व - लोक - वसिनी ऊषा ही जग को भैरवी सुनाती है ॥4॥

9355
विधुं  दद्राणं  समने  बहूनां  युवानं  सन्तं  पलितो  जगार ।
देवस्य  पश्य  काव्यं  महित्वाद्या ममार स ह्यः समान ॥5॥

कर्म - योग  में  निपुण मनुज भी एक दिन बूढा हो जाता है ।
जो कल जिंदा था आज मरा कल फिर नव-जीवन पाता है॥5॥

9356
शाक्मना  शाको  अरुणः सुपर्ण आ यो महः शूरः सदाननीळः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥6॥
 
वह  परमेश्वर  महाबली  है  तेजस्वी  है  सर्व - व्याप्त  है ।
सत्य - रूप  है  वह  परमात्मा ज्ञानी को वह सहज प्राप्त है ॥6॥

9357
ऐभिर्ददे  वृष्ण्या  पौंस्यानि  येभिरौक्षद्वृत्रहत्याय  व्रजी ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवा:॥7॥
   
परमेश्वर  की  महिमा  अद्भुत  पृथ्वी  पर  होती  बरसात ।
बादल  नभ से जल बरसाते पल में खिलता है पात-पात॥7॥

9358
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट्।
पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दसस्यून्॥8॥

हे  परमेश्वर  तुम ही प्रणम्य हो सत्पथ पर तुम ही ले चलना ।
पावन  प्रज्ञा  पायें  प्रभु-वर  जगती  की  तुम  रक्षा करना ॥8॥    

3 comments: