Sunday 26 January 2014

सूक्त 49

[ऋषि- इन्द्र वैकुण्ठ । देवता- -इन्द्र वैकुण्ठ । छन्द- जगती-त्रिष्टुप् ।]

9301
अहं  दां  गृणते  पूर्व्यं  वस्वहं  ब्रह्म  कृणवं  मह्यं  वर्धनम् ।
अहं भुवं यजमानस्य चोदितायज्वनःसाक्षि विश्वस्मिन्भरे॥1॥

वह  प्रभु  ही  सद् - गति  देता  है  चार - वेद का देता ज्ञान ।
सत् - पथ  का  प्रेरक परमेश्वर ऋतम्भरा का देता दान ॥1॥

9302
मां  धुरिन्द्रं  नाम  देवता  दिव्यश्च  ग्मश्चापां  च  जन्तवः ।
अहं  हरी  वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥2॥

हे  पूजनीय  हे  परमेश्वर तुम हो प्रभु अतुलित बल - शाली ।
हमें समर्थ बना दो भगवन बन जायें हम प्रतिभा-शाली ॥2॥

9303
अहमत्कं  कवये  शिश्नथं  हथैरहं  कुत्समावमाभिरूतिभिः ।
अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे॥3॥

प्रभु  ज्ञानी  के  परम - मित्र  हैं  वे  सबकी  रक्षा  करते  हैं ।
शुभ-चिन्तन  वे  ही  देते  हैं  वे आत्मीय  मुझे लगते हैं ॥3॥

9304
अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे॥4॥

परमेश्वर  हैं  पिता  हमारे  अप - यश  से  हमें  बचाते  हैं ।
सुख - साधन  हमको  देते  हैं  सत - पथ  पर पहुँचाते हैं ॥4॥

9305
अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
अहं वेशं नम्रमायवेSकरमहं सव्याय पड्गृभिमरन्धयम्॥5॥

वेद- मार्ग  में  जो  चलता है उसको समाधि का सुख देते हैं ।
प्रभु  ही आत्म-ज्ञान देते  हैं सबकी  विपदा  हर  लेते  हैं ॥5॥

9306
अहं  स  यो  नववास्त्वं  बृहद्रथं  सं  वृत्रेव दासं वृत्रहारुजम् ।
यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥6॥

दुष्ट - दमन अति आवश्यक  है  हे  प्रभु तुम ही रक्षा करना ।
अन्न- धान तुम ही देना प्रभु वरद-हस्त हम पर रखना ॥6॥

9307
अहं  सूर्यस्य  परि  याम्याशुभिः प्रैतशेभिर्वहमान  ओजसा ।
यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः॥7॥

तुम्हीं हमारे शुभ - चिन्तक हो सन्मार्ग तुम्हीं अब दिखलाना ।
पर - हित में यह जीवन बीते कर्म - योग तुम ही सिखलाना॥7॥

9308
अहं  सप्तहा  नहुषो  नहुष्टरः  प्राश्रावयं  शवसा  तुर्वशं  यदुम् ।
अहं न्य1न्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम्॥8॥

सत्पथ - गामी  जन  को  तुम  ही  यश - वैभव देकर जाते हो ।
सज्जन को तुम्हीं समर्थ बनाते आत्मीय मान अपनाते हो॥8॥

9309
अहं  सप्त  स्त्रवतो  धारयं  वृषा  द्रवित्न्वः पृथिव्यां सीरा अधि ।
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये॥9॥

तुम  सबको  अभीष्ट  फल  देते  हर  नर-तन में तुम रहते हो ।
तुम  ही  सबकी  रक्षा  करते  दुष्टों  को  दण्डित  करते  हो ॥9॥

9310
अहं  तदासु  धारयं  यदासु  न  देवश्चन  त्वष्टादधारयद्रुशत् ।
स्पार्हं गवामूधःसु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम्॥10॥

गो - रस  उज्ज्वल अमृत - सम  है  भाग्य-वान इसको पीता है ।
सोम- गो-रस संपृक्त कर पियें तो मनुज सौ-बरस जीता है ॥10॥

9311
एवा  देवॉ  इन्द्रो  विव्ये  नृन्  प्र  च्यौत्नेन  मघवा  सत्यराधा: ।
विश्वेत्ता  ते  हरिवः शचीवोSभि  तुरासः स्वयशो गृणन्ति॥11॥

प्रभु के अति-आत्मीय हम सभी दिव्य - गुणों का वही निधान।
वह तेजस्वी ओजस्वी है ऋत्विक् करते उसका गुण-गान॥11॥       
  

1 comment: