Tuesday 28 January 2014

सूक्त - 47

[ऋषि- सप्तगु आङ्गिरस । देवता- इन्द्र वैकुण्ठ । छन्द- त्रिष्टुप् ।]

9282
जग़ृभ्मा  ते  दक्षिणमिन्द्र  हस्तं  वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दा:॥1॥

हे  परम - मित्र  हे  परमेश्वर  तुम  हमें  बना  दो बलशाली ।
तुम  हो अद्भुत अनन्त अच्युत हमें बना दो वैभवशाली ॥1॥

9283
स्वायुधं  स्ववसं  सुनीथं  चतुः  समुद्रं  धरुणं  रयीणाम् ।
चर्कृत्यं  शंस्यं  भूरिवारमस्मभ्यं  चित्रं  वृषणं रयिं दा: ॥2॥

उत्तम आयुध  के  तुम  स्वामी हो ऐश्वर्यवान वैभवशाली हो।
मुझे समर्थ बना दो भगवन तुम अतुलित बलशाली हो ॥2॥

9284
सुब्रह्माणं   देववन्तं   बृहन्तमुरुं   गभीरं   पृथुबुध्नमिन्द्र ।
श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दा:॥3॥

वेद - ऋचायें  हमें  सुनाओ  श्रेष्ठ - गुणों  का  दे  दो  दान ।
सर्व-शक्ति के स्वामी हो तुम सुख-सन्तति का दो वरदान॥3॥

9285
सनद्वाजं    विप्रवीरं    तरुत्रं    धनस्पृतं    शूशुवांसं    सुदक्षम् । 
दस्युहनं  पूर्भिदमिन्द्र  सत्यमस्मभ्यं  चित्रं वृषणं रयिं दा:॥4॥

संकल्प-मात्र  से  ही  प्रभु  तुम तो परिणाम प्राप्त कर सकते हो ।
धीर-वीर सन्तति यश-धन भी तुम क्षण-भर में दे सकते हो॥4॥

9286
अश्वावन्तं   रथिनं   वीरवन्तं  सहस्त्रिणं  शतिनं  वाजमिन्द्र ।
भद्रव्रातं  विप्रवीरं  स्वर्षामस्मभ्यं  चित्रं   वृषणं  रयिं  दा: ॥5॥

शूर - वीर  सन्तति  दो  भगवन  तुम  तो  प्रभु अन्तर्यामी हो ।
नि:स्वार्थ भाव से चले निरंतर सत्पथ का जो अनुगामी हो॥5॥

9287
प्र   सप्तगुमृतधीतिं   सुमेधां   बृहस्पतिं  मतिरच्छा  जिगाति ।
य आङ्गिरसो  नमसोपसद्योSस्मभ्यं  चित्रं वृषणं रयिं दा:॥6॥

तुम वरेण्य तुम ही प्रणम्य हो नीति-नियम के तुम धारक हो ।
सुख-सन्तति तुम ही देना प्रभु तुम ही जगती के पालक हो॥6॥

9288
वनीवानो  मम  दूतास  इन्द्रं  स्तोमाश्चरन्ति  सुमतीरियाना: ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दा:॥7॥

हे  प्रभु  मन  में  तुम्हीं  बसे  हो  तुम्हें  नमन  है  बारम्बार ।
यश - वैभव  हमको  देना  प्रभु  तेरी  महिमा  है अपरम्पार ॥7॥

9289
यत्त्वा  यामि  दध्दि  तन्न  इन्द्रं  बृहन्तं क्षयमसमं जनानाम् ।
अभि तद् द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दा:॥8॥

मनो - कामना  पूरी  करना  अति - सुन्दर  हो  मेरा  घर - बार ।
हे  प्रभु  पावन  पूज्य  तुम्हीं हो पर-हित हो घर का आधार ॥8॥     

3 comments:

  1. बहुत ही सुन्दर प्रस्तुति, आभार आपका।

    ReplyDelete
  2. बहुत ही बोधगम्य और रोचक अनुवाद...

    ReplyDelete